A 330-34 Kārttikamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 330/34
Title: Kārttikamāhātmya
Dimensions: 25 x 12 cm x 76 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/172
Remarks:


Reel No. A 330-34 Inventory No. 33289

Title Kārttikamāhātmya

Remarks assigned to the Sanatkumārasaṃhitā

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 12.0 cm

Folios 76

Lines per Folio 9

Foliation figures in the lower left-hand margin of the verso beneath || Rāmaḥ ||

Place of Deposit NAK

Accession No. 3/172

Manuscript Features

Missing folio.59,

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

ṛṣaya ūcu[[ḥ]] ||

muniśreṣṭhā vālakhilyāḥ sarvalokahitechayā (!) ||

kalau kaluṣacittānāṃ lokānāṃ dīnabhāṣiṇām || 1 ||

jñānavijñānahīnānāṃ śiśnodarasukhaiṣiṇām ||

kṣaṇabhaṃgurabuddhīnāṃ svārthatatparamānasām || 2 ||

kathaṃ prasanno bhagavān bhaviṣyati janārddanaḥ ||

śrutaṃ ced bhāskaramukhāt tad vrūta vratam uttamam || 3 ||

na sthiraṃ jāyate cittaṃ kṣaṇamātraṃ japādiṣu ||

bāhyapūjāsamarthānām uddhārāya sukhāya ca || 4 || (fol. 1v1–5)

End

purāṇaśravaṇād viṣṇor nāsti saṃkīrtanāt param ||

ya etad ūrjamāhātmyaṃ śṛṇuyāt śrāvayed api ||

sa tīrtharājabadarīgamanasya phalaṃ labhet ||

sarvarogāpahaṃ sarvapāpanāśakaraṃ śubham ||

dhanadhānyakaraṃ mukter nidānaṃ kārttikavratam ||

viṣṇuprītikaraṃ nānācintitārthaphalapradam ||

yaḥ karoti narobhaktyā tasya puṇyaphalaṃ mahat || (fol. 75v6–76r1)

Colophon

|| iti śrīsanatkumārasaṃhitāyāṃ kārttikamāhātmye ṣaḍviṃśodhyāyaḥ samāptaṃ (!) || (fol. 76r1)

Microfilm Details

Reel No. A 330/34

Date of Filming 26-04-1972

Exposures 76

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 5-04-2004

Bibliography