A 330-34 Kārttikamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 330/34
Title: Kārttikamāhātmya
Dimensions: 25 x 12 cm x 76 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/172
Remarks:
Reel No. A 330-34 Inventory No. 33289
Title Kārttikamāhātmya
Remarks assigned to the Sanatkumārasaṃhitā
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 12.0 cm
Folios 76
Lines per Folio 9
Foliation figures in the lower left-hand margin of the verso beneath || Rāmaḥ ||
Place of Deposit NAK
Accession No. 3/172
Manuscript Features
Missing folio.59,
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
ṛṣaya ūcu[[ḥ]] ||
muniśreṣṭhā vālakhilyāḥ sarvalokahitechayā (!) ||
kalau kaluṣacittānāṃ lokānāṃ dīnabhāṣiṇām || 1 ||
jñānavijñānahīnānāṃ śiśnodarasukhaiṣiṇām ||
kṣaṇabhaṃgurabuddhīnāṃ svārthatatparamānasām || 2 ||
kathaṃ prasanno bhagavān bhaviṣyati janārddanaḥ ||
śrutaṃ ced bhāskaramukhāt tad vrūta vratam uttamam || 3 ||
na sthiraṃ jāyate cittaṃ kṣaṇamātraṃ japādiṣu ||
bāhyapūjāsamarthānām uddhārāya sukhāya ca || 4 || (fol. 1v1–5)
End
purāṇaśravaṇād viṣṇor nāsti saṃkīrtanāt param ||
ya etad ūrjamāhātmyaṃ śṛṇuyāt śrāvayed api ||
sa tīrtharājabadarīgamanasya phalaṃ labhet ||
sarvarogāpahaṃ sarvapāpanāśakaraṃ śubham ||
dhanadhānyakaraṃ mukter nidānaṃ kārttikavratam ||
viṣṇuprītikaraṃ nānācintitārthaphalapradam ||
yaḥ karoti narobhaktyā tasya puṇyaphalaṃ mahat || (fol. 75v6–76r1)
Colophon
|| iti śrīsanatkumārasaṃhitāyāṃ kārttikamāhātmye ṣaḍviṃśodhyāyaḥ samāptaṃ (!) || (fol. 76r1)
Microfilm Details
Reel No. A 330/34
Date of Filming 26-04-1972
Exposures 76
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 5-04-2004
Bibliography